Top Guidelines Of bhairav kavach

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

According to the legend, Sri Batuka Bhairva was a 5-yr-previous baby who was incarnated to diminish the demon named ‘’Aapadh’’. It can also be construed that the Slokam would be to be recited to beat fears and risks.

ಉದ್ಯದ್ಭಾಸ್ಕರಸನ್ನಿಭಂ ತ್ರಿನಯನಂ ರಕ್ತಾಂಗರಾಗಸ್ರಜಂ



 

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।





भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।

here महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

Report this wiki page